भारतस्य राज्यानि

भारतम् एकं स्वाधीन-संयुक्तगणराज्यम्[1] । देशेऽस्मिन् २९ राज्यानि तथा ७ केन्द्रशासिताः प्रदेशाः सन्ति ।


अण्डमाननिकोबारद्वीपसमूहःचण्डीगढदादरा नगरहवेली चदमन् दीव् चदेहलीलक्षद्वीपाःपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीअरुणाचलप्रदेशराज्यम्असमराज्यम्बिहारराज्यम्छत्तीसगढराज्यम्गोवाराज्यम्गुजरातराज्यम्हरियाणाराज्यम्हिमाचलप्रदेशराज्यम्जम्मूकाश्मीरराज्यम्झारखण्डराज्यम्कर्णाटकराज्यम्केरलराज्यम्मध्यप्रदेशराज्यम्महाराष्ट्रराज्यम्मणिपुरराज्यम्मेघालयराज्यम्मिजोरमराज्यम्नागाल्याण्डराज्यम्ओडिशाराज्यम्पञ्जाबराज्यम्राजस्थानराज्यम्सिक्किमराज्यम्तमिळनाडुराज्यम्त्रिपुराराज्यम्उत्तरप्रदेशराज्यम्उत्तराखण्डराज्यम्पश्चिमबङ्गालराज्यम्अफगानस्थानबाङ्गलादेशःबर्मादेशःचीनादेशःनेपालदेशःपाकिस्थानम्श्रीलङ्काताजिकिस्थानदादरा नगरहवेली चदमन् दीव् चपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीआन्ध्रप्रदेशराज्यम्तेलङ्गाणाराज्यम्गोवाराज्यम्गुजरातराज्यम्जम्मूकाश्मीरराज्यम्कर्णाटकराज्यम्केरलराज्यम्मध्यप्रदेशराज्यम्महाराष्ट्रराज्यम्राजस्थानराज्यम्तमिळनाडुराज्यम्पाकिस्थानम्श्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्का
भारतस्य २८ राज्यानां तथा ७ केन्द्रशासितप्रदेशानां च नोदनयोग्यं (clickable) चित्रम्

भारतस्य राज्यानि

राज्यानि
चित्रे सङ्ख्या नाम ऐ एस् ओ ३१६६-२ कोड्[2] संरचनादिवसः जनसङ्ख्या आयतनम्
(कि मी)
आधिकारिक-
भाषा(ः)
प्रशासनिक-
राजधानी
वृहत्तमनगरं
(यदि राजधानी न)
जनघनत्त्वम् साक्षरता (%) % नगरवासिनः
आन्ध्रप्रदेशराज्यम् AP १ नवेम्बर् १९५६ ४९,६६५,५३३ १६०,२०५ तेलुगु हैदराबाद्Note 1 विशाखपट्टणम् ३०८ ६७.४१%[3] उपलब्धः नास्ति
अरुणाचलप्रदेशराज्यम् AR २० फब्रुवरी १९८७ १,३८२,६११ ८३,७४३ आङ्ग्लभाषा इटानगरम् १७ ६६.९५ २०.८
असमराज्यम् AS १५ अगस्त् १९४७ ३१,१६९,२७२ ७८,५५० असमिया; प्रादेशिकी भाषा- बोडोभाषा, वङ्ग भाषा दिसपुर गुवहाटी ३९७ ७३.१८ १२.९
बिहारराज्यम् BR १ एप्रिल् १९३६ १०३,८०४,६३७ ९९,२०० हिन्दीभाषा, मागधी, मैथिली, उर्दू पाटना १,१०२ ६३.८२ १०.५
छत्तीसगढराज्यम् CT १ नवेम्बर् २००० २५,५४०,१९६ १३५,१९४ छत्तीसगढी भाषा, हिन्दी रायपुर १८९ ७१.०४ २०.१
गोवाराज्यम् GA ३० मै १९८७ १,४५७,७२३ ३,७०२ कोङ्कणी पानाजी ३९४ ८७.४० ६२.२
गुजरातराज्यम् GJ १ मै १९६० ६०,३८३,६२८ १९६,०२४ गुजराती गान्धीनगरम् अहमदाबाद ३०८ ७९.३१ ३७.४
हरियाणाराज्यम् HR १ नवेम्बर् १९६६ २५,३५३,०८१ ४४,२१२ हिन्दी, हरियान्वी (प्रादेशिकी) चण्डीगढ
(यौथराजधानी, केन्द्रशासिताप्रदेशः)
फरीदाबाद् ५७३ ७६.६४ २८.९
हिमाचलप्रदेशराज्यम् HP २५ जनवरी १९७१ ६,८५६,५०९ ५५,६७३ हिन्दी, पाहारी भाषा (प्रादेशिकी) शिमला १२३ ८३.७८ ९.८
१० जम्मूकाश्मीरराज्यम् JK २६ अक्टोबर् १९४७ १२,५४८,९२६ २२२,२३६ डोगरी, कश्मीरी, लदाखी, उर्दू[4] श्रीनगरम् (ग्रीष्मकाले)
जम्मू (शीतकाले)
१२४ ६८.७४ २४.८
११ झारखण्डराज्यम् JH १५ नवेम्बर् २००० ३२,९६६,२३८ ७४,६७७ हिन्दी राञ्ची जमशेदपुर ४१४ ६७.६३ २२.२
१२ कर्णाटकराज्यम् KA १ नवेम्बर् १९५६ ६१,१३०,७०४ १९१,७९१ कन्नड बेङ्गळूरु ३१९ ७५.६० ३४.०
१३ केरलराज्यम् KL १ नवेम्बर् १९५६ ३३,३८७,६७७ ३८,८६३ मलयाळम् तिरुवनन्तपुरम् ८५९ ९३.९१ २६.०
१४ मध्यप्रदेशराज्यम् MP १ नवेम्बर् १९५६ ७२,५९७,५६५ ३०८,२५२ हिन्दी भोपाल इन्दौर २३६ ७०.६३ २६.५
१५ महाराष्ट्रराज्यम् MH १ मै १९६० ११२,३७२,९७२ ३०२,713 मराठी मुम्बई ३६५ ८२.९१ ४२.४
१६ मणिपुरराज्यम् MN २१ जनवरी १९७२ २,७२१,७५६ २२,३४७ मणिपुरी इम्फाल १२२ ७९.८५ २५.१
१७ मेघालयराज्यम् ML २१ जनवरी १९७२ २,९६४,००७ २२,७२० आङ्ग्लभाषा, गारो, हिन्दी, खासि, शिल्लौङ्ग १३२ ७५.४८ १९.६
१८ मिजोरमराज्यम् MZ २० फेब्रूवरी १९८७ १,०९१,०१४ २१,०८१ मिजो ऐजोल ५२ ९१.५८ ४९.६
१९ नागाल्याण्डराज्यम् NL १ डिसेम्बर् १९६३ १,९८०,६०२ १६,५७९ आङ्ग्लभाषा कोहिमा दीमापुर् ११९ ८०.११ १७.२
२० ओडिशाराज्यम् [5] OR १ एप्रिल् १९३६ ४१,९४७,३५८ १५५,८२० ओडिया भुवनेश्वरम् २६९ ७३.४५ १५.०
21 पञ्जाबराज्यम् PB १ नवेम्बर् १९६६ २७,७०४,२३६ ५०,३६२ पञ्जाबी चण्डीगढ
(यौथराजधानी, केन्द्रशासितप्रदेशः)
लुधियाना ५५० ७६.६८ ३३.९
२२ राजस्थानराज्यम् RJ १ नवेम्बर् १९५६ ६८,६२१,०१२ ३४२,२६९ हिन्दी, राजस्थानी जयपुरम् २०१ ६७.०६ २३.४
२३ सिक्किमराज्यम् SK १६ मै १९७५ ६०७,६८८ ७,०९६ नेपाली, भुटीया, गुरुङ्ग्, लेपचा, लिम्बु, मङ्गर्, नेवारी, शेरपा, सुङार् भाषा, तामाङ्ग् गङ्गटोक् ८६ ८२.२० ११.१
२४ तमिळनाडुराज्यम् TN २६ जनवरी १९५० ७२,१३८,९५८ १३०,०५८ तमिऴ् चेन्नै ४८० ८०.३३ ४४.०
२५ तेलङ्गाणाराज्यम् २ जून् २०१४ ३५,१९३,९७८[6] ११४,८४०[उद्धरणं वाञ्छितम्] तेलुगु, उर्दू हैदराबाद्Note 1 ३०७[6] उपलब्धः नास्ति उपलब्धः नास्ति
२६ त्रिपुराराज्यम् TR २१ जनवरी १९७२ ३,६७१,०३२ १०,४९२ बाङ्गाली, त्रिपुरी आगरतला ३५० ८७.७५ १७.१
२७ उत्तरप्रदेशराज्यम् UP २६ जनवरी १९५० १९९,५८१,४७७ २४३,२८६ हिन्दी, उर्दू[7] लखनौ ८२८ ६९.७२ २०.८
२८ उत्तराखण्डराज्यम् UK ९ नवेम्बर् २००० १०,११६,७५२ ५३,५६६ हिन्दी, संस्कृतम् देहरादून् (अस्थायी) १८९ ७९.६३ २५.७
२९ पश्चिमबङ्गराज्यम् WB १ नवेम्बर् १९५६ ९१,३४७,७३६ ८८,७५२ बाङ्गला, कोलकाता १,०२९ ७७.०८ २८.०

टिप्पणी

  1. "States and union territories". Retrieved 7 September 2007.
  2. "Code List: 3229". UN/EDIFACT. GEFEG. Retrieved 25 December 2012.
  3. "Literacy of AP (Census 2011)" (pdf). AP govt. portal. p. 43. Retrieved 11 June 2014.
  4. "Official and Regional Languages of India". Mapsofindia.com. Retrieved 17 June 2013.
  5. "Orissa's new name is Odisha", The Times Of India, 24 March 2011.
  6. "Population of Telangana" (pdf). Telangana government portal. p. 34. Retrieved 11 June 2014.
  7. "Uttar Pradesh Legislature". Uplegassembly.nic.in. Retrieved 17 June 2013.
  8. "Bifurcated into Telangana State and residual Andhra Pradesh State", The Times Of India, 2 June 2014.
  9. "The Gazette of India : The Andhra Pradesh Reorganization Act, 2014". Ministry of Law and Justice. Government of India. 1 March 2014. Retrieved 23 April 2014.
  10. "The Gazette of India : The Andhra Pradesh Reorganization Act, 2014 Sub-section". 4 March 2014. Retrieved 23 April 2014.
  11. Sanchari Bhattacharya. "Andhra Pradesh Minus Telangana: 10 Facts Andhra Pradesh Minus Telangana: 10 Facts", NDTV, June 1, 2014.

बाह्यसम्पर्काः

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.