आङ्ग्लभाषा

आङ्ग्ल एका भाषा अस्ति । इदानीं भारतदेशस्य अधिकृतभाषासु अन्यतमा अस्ति । देशे बहुशः छात्राः अनेन भाषामाध्यमेन एव पठन्ति । अस्याः वर्णामालायां २६अक्षराणि सन्ति । लेखनसौकर्यार्थम् uppercase letters & lowercase letters इति तेषां रूपद्वयम् अस्ति। ते यथा...

आङ्ग्लभाषा
उच्चारणम् /ˈɪŋɡlɪʃ/[1]
विस्तारः (see below)
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
L2: ≈ 250 million (2001)[2]
to ≈ 1.8 billion (2004)[3]
भाषाकुटुम्बः
Indo-European
  • Germanic
    • West Germanic
      • Anglo–Frisian
        • Anglic
          • आङ्ग्लभाषा
लिपिः English alphabet (Latin script)
आधिकारिकस्थितिः
व्यावहारिकभाषा 54 countries
27 non-sovereign entities
United Nations
European Union
Commonwealth of Nations
CoE
NATO
NAFTA
OAS
OIC
PIF
UKUSA
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 en
ISO 639-2 eng
ISO 639-3 eng
Linguasphere 52-ABA
EN (ISO 639-1)

बृहदक्षराणि (uppercase letters): A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

लघ्वक्षराणि (lowercase letters): a b c d e f g h i j k l m n o p q r s t u v w x y z

तेषु ५ स्वराः यथा... A(a), E(e), I(i), O(o), U(u) अन्ये व्यञ्जानानि भवन्ति ।

  1. English Adjective – Oxford Advanced Learner's Dictionary – Oxford University Press 2010.
  2. The Triumph of English, The Economist, 20 December 2001
  3. "Lecture 7: World-Wide English". EHistLing. Retrieved 26 March 2007.

ज़्

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.