मारिषस्

भारतस्य अतिसमीपे स्थितः मारिषस् द्वीपः हिन्दुमहासागरे अस्ति । केवलम् २००० कि.मी दूरे अस्ति । आफ्रिकाखण्डस्य पूर्वभागे मडगास्कर् द्वीपसमीपे अस्ति । अस्य विस्तारः १८६५ चतुरस्र कि.मीमितः । सागरतीरम् ३३० कि.मी अस्ति । मध्यभागः समतलप्रदेशः अग्निशिलापर्वतैः युक्तः च अस्ति । पर्वतः ६०० मीटर् उन्नतः अस्ति । अत्र उत्तमम् वातावरणम् अस्ति । एतत् प्रजाप्रभुत्वराष्ट्रमस्ति । देशे कश्चन अध्यक्षः भवति । केन्द्रियमन्त्रिमण्डलं प्रशासनम् करोति । देशे विद्याभ्यासाय बहुधनव्ययम् कुर्वन्ति । जनानाम् आरोग्यरक्षणाय चिकित्सालयाः सन्ति । अत्र जनाः युरोप् अफ्रिका चीना-फ्रान्स्-इङ्गलैण्ड-इत्यादिदेशेभ्यः आगत्य वासं कृतवन्तः सन्ति । जनाः फ्रेञ्च्-हिन्दी भाषाः जानन्ति| उत्तरभागे स्थिते पोर्टलूइस्]नगरे वाणिज्यकेन्द्रम् अस्ति । पोर्टलूइस् मारिषसदेशस्य राजधानी अस्ति । अत्र पक्षिधाम वस्तुसङ्ग्रहालयादयः दर्शनीयाः सन्ति। क्यासेल् पक्षिधामनि (२०एकर् स्थले) १४० विधाः पक्षिणः सन्ति । मारिषस् पिड्क् पीजन् विशेषपक्षी अस्ति विश्वे अन्यत्र एतं पक्षिणं न पश्यामः । आफ्रिकाखण्डतः नैलनदीतः अत्र मकरान् आनीय रक्षितवन्तः सन्ति । अत्र वननिर्माणं कृतवन्तः सन्ति । लघु मृगालयम् अपि कृतवन्तः सन्ति। जुलैमासतः मार्चमासपर्यन्तम् अत्र आगन्तुम् योग्यः कालः अस्ति ।

'
'
Republic of Mauritius
ध्वजः लाञ्छनम्
ध्येयवाक्यम्: "Stella Clavisque Maris Indici"  (Latin)
"Star and Key of the Indian Ocean"
राष्ट्रगीतम्: "Motherland"

Location of Mauritius

राजधानी Port Louis
20° 10' S 57° 31' E
बृहत्तमं नगरम् {{{largest_city}}}
देशीयता Mauritian
व्यावहारिकभाषा(ः) English[1][2]
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) Vernacular
सर्वकारः Parliamentary republic
 - President Kailash Purryag
 - Prime Minister Navin Ramgoolam
विधानसभा National Assembly
Independence  
 - from the UK12 March 1968 
 - Republic12 March 1992 
विस्तीर्णम्  
 - आविस्तीर्णम्2,040 कि.मी2  (179th)
 787 मैल्2 
 - जलम् (%)0.07M
जनसङ्ख्या  
 - 2011स्य माकिम्1,286,340[3] (151st)
 - 2000स्य जनगणतिः 1,313,095 ({{{population_census_rank}}})
 - सान्द्रता 630/कि.मी2(18th)
1,636.5/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2011स्य माकिम्
 - आहत्य$19.276 billion[4] ()
 - प्रत्येकस्य आयः$14,954[4] ()
राष्ट्रीयः सर्वसमायः (शाब्द) 2011स्य माकिम्
 - आहत्य$11.313 billion[4] ({{{GDP_nominal_rank}}})
 - प्रत्येकस्य आयः$8,776[4] ({{{GDP_nominal_per_capita_rank}}})
Gini()  ()
मानवसंसाधन
सूची
(2011)
0.728[5] (high)(78th)
मुद्रा Mauritian rupee (MUR)
कालमानः MUT (UTC+4)
वाहनचालनविधम् left
अन्तर्जालस्य TLD .mu
दूरवाणीसङ्केतः ++230
^ Territories and Dependencies of Mauritius include Rodrigues, Agalega Islands and Tromelin. Mauritius claim sovereignty over the Chagos Archipelago known as the British Indian Ocean Territory.

उल्लेखाः

  1. "Language". Government of mauritius. Retrieved 4 January 2012.
  2. "Article 49 of The Constitution". National Assembly of Mauritius. Retrieved 1 November 2011.
  3. Ministry of Finance & Economic Development (2011). Population and Vital Statistics - Republic of Mauritius, January - June 2011. 1 July 2011. Government of Mauritius. http://www.gov.mu/portal/goc/cso/ei919/toc.htm. Retrieved 15 November 2011.
  4. "Mauritius". International Monetary Fund. Retrieved 19 April 2012.
  5. "Human Development Report 2011 - Human development statistical annex". HDRO (Human Development Report Office) United Nations Development Programme. pp. 127–130. Retrieved 16 April 2012.

बाह्यशृङ्खला

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.