बाङ्गलादेशः

बाङ्ग्लादेशः तु आधिकारिकरूपेण "जनानां बाङ्ग्लादेश-गणतन्त्रम्" इति अभिहितः। स तु दक्षिणैशियायां स्थितम् एकं सम्प्रभु राज्यम्। एतस्य सीमायां भारतं, बर्मादेशः च। दक्षिणे च बङ्गालखातः। राजधानी एतस्य ढाका इति मध्य-बाङ्ग्लादेशस्थं नगरम्। बाङ्ग्लादेशस्य आधिकारिकी राज्यभाषाऽस्ति बङ्गाली। बाङ्गलादेशस्य संस्कृतनाम वङ्गदेश अस्ति । तत् नामस्य अर्थः 'वङ्गजनानां (बङ्गालजनानां) भूमिः'।

  • গণপ্রজাতন্ত্রী বাংলাদেশ
  • Gônoprojatontri Bangladesh

People's Republic of Bangladesh
ध्वजः Emblem
राष्ट्रगीतम्:

Amar Shonar Bangla
My Golden Bangla

Location of Bangladesh

राजधानी Dhaka
23° 42' N 90° 21' E
बृहत्तमं नगरम् capital
देशीयता Bangladeshi
व्यावहारिकभाषा(ः) Bengali (Bangla)
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः Unitary parliamentary democracy[1]
 - President Zillur Rahman
 - Prime Minister Sheikh Hasina
 - Speaker Abdul Hamid
 - Chief Justice Md. Muzammel Hossain
विधानसभा Jatiya Sangsad
Independence from Pakistan 
 - Declared26 March 1971 
 - Current constitution4 November 1972[2] 
विस्तीर्णम्  
 - आविस्तीर्णम्147,570 कि.मी2  (94th)
 56,977 मैल्2 
 - जलम् (%)6.4
जनसङ्ख्या  
 - 2011स्य माकिम्148,000,000 (Census, 2011),[3]
158,570,535 (CIA, July 2011 est.)[4] (8th)
 - सान्द्रता 964.42/कि.मी2(9th)
2,497.4/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2011स्य माकिम्
 - आहत्य$282.229 billion[5] (39)
 - प्रत्येकस्य आयः$1,692[5] (193)
राष्ट्रीयः सर्वसमायः (शाब्द) 2011स्य माकिम्
 - आहत्य$113.032 billion[5] ()
 - प्रत्येकस्य आयः$678[5] ()
Gini(2005) 33.2[6] ({{{Gini_rank}}})
मानवसंसाधन
सूची
(2011)
0.500[7] (low)(146th)
मुद्रा Taka (BDT)
कालमानः BST (UTC+6)
वाहनचालनविधम् left
अन्तर्जालस्य TLD .bd
दूरवाणीसङ्केतः +880

अद्यतनस्य बाङ्ग्लादेशस्य सीमा तु 1947 तमे वर्षे बङ्गालस्य विभाजनसमये स्थापिता आसीत्, यदा हि ब्रिटिश-भारतस्य अवसानं जातम्। एतस्य मानचित्रम् सर् सिरिल् रैड्क्लिफ् महोदयेन राजादेशत्वेन ज्ञापितमासीत्, यदा तु 1947 तमे वर्षे पाकिस्थानं भारतं च निर्मिते। तस्मिन् काले स भागः पूर्वीयं पाकिस्थानं जातम्, यत्तु नूतनोद्भूतस्य पाकिस्थानराष्ट्रस्य भागोऽभूत्। पश्चिम-पाकिस्थान कृतात् राजनीतिकभेदभावात् तथा च आर्थिक-शोषणाद् ईरितम् एकं लोकप्रचलितम् आन्दोलनं समुद्भूतं पश्चिमपाकिस्थानं लक्ष्यीकृत्य। तच्च 1971 तमे वर्षे बाङ्ग्लादेश-मुक्ति-सङ्ग्रामरूपेण वर्धितम्। नवमासीयं इदं युद्धं दिसम्बरमासस्य 16 तमे दिनाङ्के अवसितं यदा भारतस्य सेनायाः 13 दिवसात्मिका-प्रत्यक्षक्रियापश्चात् पाकिस्तानसेनया रम्ना रेस कोर्स् इत्यत्र आत्मसमर्पणं कृतम्।


सन्दर्भाः

  1. Constitution of Bangladesh, Part V, Chapter 1, Article 66; University of Minnesota, retrieved: 28 August 2010
  2. Central Intelligence Agency (2011). "Bangladesh". The World Factbook. Langley, Virginia: Central Intelligence Agency. Retrieved 5 October 2011.
  3. The Daily Star
  4. The World Factbook, CIA, accessed on 15 August 2011.
  5. "Bangladesh". International Monetary Fund. Retrieved 17 April 2012.
  6. "Distribution of family income – Gini index". The World Factbook. CIA. Retrieved 1 September 2009.
  7. "Human Development Report 2010. Human development index trends: Table G". The United Nations. Archived from the original on 5 December 2010. Retrieved 14 July 2011.

बाह्यशृङ्खला

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.