मलेशिया

मलेशिया एशियामहाद्वीपे दक्षिणपूर्वदिशि विद्यमानः कश्चन देश: । देशोऽयं त्रयोदशराज्यैः तथा त्रिभिः ऐक्यबद्धप्रदेशैः निर्मितः,[7] यस्य आयतनम् ३,२९,८४५ वर्गकिमि[8] । मलेशियादेशस्य राजधानी 'क्वालालामपुर'-नगरम् । 'दक्षिणचीन'सागरेण देशोऽयं 'पेनिनसुलार मलेशिया' तथा 'पूर्वमलेशिया' इति द्विधा विभाजितः । मलेशियायाः स्थलसीमान्ते थाईलैण्डदेशः, इण्डोनेशिया , ब्रूनैदेशः तथा समुद्रसीमान्ते सिङ्गापुर, वियेतनाम, फिलिपैन् देशाः सन्ति [8]। मलेशियादेशस्य जनसंख्या २८ मिलियनाधिका अस्ति [9]

'
ध्वजः लाञ्छितं चिह्नम्
ध्येयवाक्यम्: "Bersekutu Bertambah Mutu"[1]
"ऐक्यमेव शक्तिः"
राष्ट्रगीतम्: Negaraku
मम देशः

Location of {{{common_name}}}

राजधानी क्वालालम्पुरम्
पुत्राजाया (administrative)
 08' N 101° 42' E
बृहत्तमं नगरम् capital
देशीयता Malaysian
व्यावहारिकभाषा(ः) मलायुभाषा
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) Official script
सर्वकारः Federal, parliamentary democracy, constitutional monarchy
 - Yang di-Pertuan Agong Abdul Halim of Kedah
 - Prime Minister of Malaysia Najib Tun Razak (Barisan Nasional)
 - Deputy Prime Minister Muhyiddin Yassin (Barisan Nasional)
विधानसभा Parliament of Malaysia
 - ज्येष्ठसदनम् Dewan Negara
 - कनिष्ठसदनम् Dewan Rakyat
Independence from the United Kingdom 
 - Independence of the Federation of Malaya31 August 1957[2] 
 - Independence of Crown Sarawak22 July 1963[3] 
 - Self-government of North Borneo31 August 1963[4] 
 - Federation of
Malaya, North Borneo,
Sarawak, Singapore
16 September 1963 
विस्तीर्णम्  
 - आविस्तीर्णम्329,847 कि.मी2  (67th)
 127,355 मैल्2 
 - जलम् (%)0.3
जनसङ्ख्या  
 - स्य माकिम् ([[विविध देशानां जनसङ्ख्या|]])
 - 2010स्य जनगणतिः 28,334,135 (42nd)
 - सान्द्रता 86/कि.मी2(114th)
216.45/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2014स्य माकिम्
 - आहत्य$555.912 billion[5] ()
 - प्रत्येकस्य आयः$18,509[5] ()
राष्ट्रीयः सर्वसमायः (शाब्द) 2014स्य माकिम्
 - आहत्य$367.712 billion[5] ()
 - प्रत्येकस्य आयः$12,243[5] ()
Gini(2009) 46.2 (36th)
मानवसंसाधन
सूची
(2013)
0.769 ({{{HDI_category}}})(64th)
मुद्रा Malaysian ringgit (RM) (MYR)
कालमानः Malaysian Standard Time (UTC+8)
 - ग्रीष्मकालः (DST) not observed (UTC+8)
वाहनचालनविधम् left
अन्तर्जालस्य TLD .my, مليسيا.[6]
दूरवाणीसङ्केतः ++60

Disambiguation

संबद्घविषया:

उल्लेखाः

  1. "मलेशियादेशस्य ध्वजः". मलेशिया सर्वकारः. Retrieved ९ सेप्टेम्बर् २०१३.
  2. Derek Mackay (११ जून् २००५). Eastern Customs: The Customs Service in British Malaya and the Opium Trade. दि राडक्लिफ़् प्रेस्. pp. २४०–. ISBN 978-1-85043-844-1. http://books.google.com/books?id=QM5LImNbYusC&pg=PA240. Retrieved २८ अगष्ट् २०१३.
  3. Frans Welman. Borneo Trilogy Sarawak: Volume 2. Booksmango. pp. 134–. ISBN 978-616-245-089-1. http://books.google.com/books?id=A-H-O8pxUnMC&pg=PA134. Retrieved 28 August 2013.
  4. Frans Welman. Borneo Trilogy Volume 1: Sabah. Booksmango. pp. 159–. ISBN 978-616-245-078-5. http://books.google.com/books?id=glG-WBH8hkQC&pg=PA159. Retrieved 28 May 2013.
  5. "Malaysia". International Monetary Fund. Retrieved 23 January 2013.
  6. "Delegation of the مليسيا domain representing Malaysia in Arabic". Internet Assigned Numbers Authority. Retrieved 16 June 2013.
  7. अनुच्छेदः १, मलेशियादेशस्य संविधानम्
  8. दि वर्ल्ड फ्याक्ट् बुक्
  9. जनसंख्या, मलेशिया परिसंख्यानविभागः (२००८)

बाह्यशृङ्खला

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.