पटना

स्क्रिप्ट त्रुटि: "Settlement short description" ऐसा कोई मॉड्यूल नहीं है।

पाटना

पाटलीपुत्रम्
महानगरम्
वामतः दक्षिणं: बुद्धमेमोरियल् पार्क्, तक्थ् श्री पाटनासाहिब्, गोपुरम्, पाटनानस्तुसङ्ग्रहालयः, हुतात्मस्मारकम्
देशः  भारतम्
राज्यम् बिहारराज्यम्
Region Magadha
Division Patna
मण्डलम् पाटना
Ward 72 wards
Government
  Body Patna Municipal Corporation
  Mayor Afzal Imam (JDU)
Elevation
५३
Population
(2011)
  महानगरम् १६,८३,२००
  Density १,८०३
  Metro
२०,४६,६५२
भाषाः
  अधिकृताः हिन्दी, मगधी, मैथिली, भोजपुरी, आङ्ग्लभाषा
Time zone UTC+5:30 (IST)
पिन्
80 XXXX
Telephone code +91-612
ISO 3166 code IN-BR-PA
Vehicle registration BR 01
Sex ratio 1.13
Literacy 84.71%
Lok Sabha constituency Patna Parliamentary Constituency, Pataliputra Parliamentary Constituency, Patna Sahib Parliamentary Constituency
Vidhan Sabha constituency Bakhtiyarpur(180), Digha(181), Bankipur(182), Kumhrar(183), Patna Sahib(184), Fatuha(185), Danapur(186), Maner(187), Phulwari-SC(188)
Planning agency Patna Regional Development Authority
Civic agency Patna Municipal Corporation
Distance from Delhi 1,015 किलोमीटर (631 मील) NE (land)
Climate Cwa (Köppen)
Precipitation 1,100 मिलीमीटर (43 इंच)
Avg. annual temperature 26 °से (79 °फ़ै)
Avg. summer temperature 30 °से (86 °फ़ै)
Avg. winter temperature 17 °से (63 °फ़ै)
Website www.patna.nic.in

पटना बिहारराज्यस्‍य राजधानी अस्ति । पाटलीपुत्रं पुरातनभारतस्य किञ्चन नगरम् आसीत्। एतत् नगरम् अजातशत्रुणा स्थापितम्। तदनन्तरं पाटलीपुत्रं मगधमहाजनपदस्य राजधानी अभवत्। द्वौ बौद्धसङ्घौ अत्रैव अभवताम् । महाराजस्य अशोकस्य शासनकाले पाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः मेगास्तनीस् अस्य सौन्दर्यं वर्णितवान् अस्ति । द्वादशशतके मुसल्मान् आक्रमकाराः एतत् नगरं नाशितवन्तः। अस्य अवशेषाः इदानीन्तनपटनानगरस्य अधः सन्ति । बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य पाटलीपुत्रम् इति नाम आसीत् गङ्गानद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति । गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे १७७० तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् २५ मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पाटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पाटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् (६ कि.मी) दूरे स्तः । कुम्राहार अशेकचक्रवर्तेः राजधानी आसीत् । क्रिस्तपूर्वतॄतीयशतके चन्द्रगुप्तमौर्यस्य बिन्दुसारस्य च राजधानी अत्र आसीत् । अत्र एकं सभाभवनमासीत् । इदानीं केवलं स्तम्भाः सन्ति । आनन्दविहारनामकं बौद्धमठम् अत्र आसीत् । पाटनासमीपे दर्शनीयानि स्थानानि वैशाली राजगिर नलन्दा इत्यादीनि ।

धूमशकटमार्गः

पूर्वविभागे देहली-पाटना, कोलकाता-पाटना धूमशकटमार्गौ स्तः । पाटना बृहन्निस्थानमस्ति ।

विमानमार्गः

देहलीवाराणसी- इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति । पाटना टूर्स् एण्ड् ट्रावल्स् प्रवासव्यवस्थां करोति ।

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.