गोकर्णम्

स्क्रिप्ट त्रुटि: "Settlement short description" ऐसा कोई मॉड्यूल नहीं है।

गोकर्णम्
राज्य नगरम्
महाबलेश्वरमन्दिरम्
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
Area
  Total १०.९
Elevation
५८६
Population
(2001)
  Total २५,८५१
  Density
भाषाः
  अधिकृत कन्नडभाषा
  भाष्यमानाः भाषाः कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
Website www.google.com
श्रीमहाबलेश्वरमन्दिरम्

गोकर्णं (Gokarna) कर्णाटकस्य उत्तरकन्नडमण्डले विद्यमानं किञ्चन प्रसिद्धं तीर्थस्थानम् । अरब्बीसमुद्रस्य तीरे स्थितम् एतत् क्षेत्रं काशीरामेश्वरम् इव प्रसिद्धं शिवक्षेत्रम् । पूर्वं त्रेतायुगे रावणेन आनीतम् आत्मलिङ्गं वटुरूपी गणपतिः अत्र स्थापितवान् । महाबलेन रावणेन आनीतस्य लिङ्गस्य महाबलेश्वरः इति नाम । शिलादेवालयः द्राविडशैल्या निर्मितः अस्ति । महाबलेश्वरस्य वामपार्श्वे महागणपतिमन्दिरम् अस्ति । लघुहस्तपादविशिष्टः महोदरः त्रिपादपरिमितोन्नतः गणपतिः आदिपूज्यः सर्वजनानां कष्टनिवारकः इति च प्रसिद्धः । दक्षिणपार्श्वे काशीविशालाक्ष्याः मन्दिरम् अस्ति ।

उत्सवाः

गोकर्णक्षेत्रे शिवरात्रिपर्व, त्रिपुरदहनोत्सवः, कामदहनोत्सवः, गङ्गाष्टमी इत्यादयः विशेषोत्सवाः भवन्ति । शिवरात्रिपर्वणि महारथोत्सवः भवति । द्वादशवर्षेषु एकवारम् अष्टबन्धमहोत्सवः प्रचलति। गोकर्णक्षेत्रे कोटितीर्थं, ताम्रगौरी, पट्टेविनायकः, श्रीवेङ्कटरामदेवालयः च सन्ति । कोटितीर्थस्य पार्श्वे जनाः आत्मसंस्कारकार्याणि कुर्वन्ति । सुन्दरसागरतीरम् ॐबीच् इति च प्रसिद्धौ समुद्रस्नानयोग्यौ प्रदेशौ अत्र स्तः ।

मार्गः

कोङ्कणरेलयानमार्गे -गोकर्णरोडनिस्थानतः ९ कि.मी ।

कुमटा-अङ्कोलाराष्ट्रियमार्गे (सं १७) कुमटातः २६ कि.मी
बेङ्गळूरुतः ४३८ कि.मी।
कारवारतः ५३ कि.मी।
गोवातः ३० कि.मी।
शिरसितः ७२ कि.मी।
मुरुडेश्वरतः ८२ कि.मी ।
दाण्डेलीतः २२० कि.मी ।
हुब्बळ्ळीतः २६५ कि.मी।

बाह्यानुबन्धाः

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.