देवनागरी

देवनागरी (Devanagari) लिपिः भारतीयभाषाणां तथा कासाञ्चन विदेशीयभाषाणाम् अपि प्रमुखा लिपिः वर्तते । संस्कृत-पालि- हिन्दी-मराठी-कोंकणी-सिन्धी-कश्मीरी-डोगरी-नेपाली-तामाङ भाषा-गढ़वाली-बोडो-अंगिका- मगही-भोजपुरी-मैथिली-संथाली इत्यादयः भाषाः देवनागरीलिपेः एव उपयोगं कुर्वन्ति | एतत् अतिरिच्य गुजराती-पंजाबी-बिष्णुपुरिया मणिपुरी-रोमानी-उर्दूभाषासु च एषा एव लिपिः प्रयुक्ता अस्ति ।

देवनागरी लिप्या लिखिता ऋग्वेदस्य पाण्डुलिपिः
ब्राह्मी लिपि

उत्तरी ब्राह्मी

दक्षिणी ब्राह्मी

  • तमिळ् ब्राह्मी
  • सिंहललिपिः
  • ग्रन्थलिपिः
    • मलयाळलिपिः
    • तिगळारि लिपिः
    • दिवेस अकुरु
    • सौराष्ट्रलिपिः
    • ख्मेर लिपिः
      • लाओ लिपिः
      • थाई लिपिः
    • चाम लिपिः
    • प्राचीनकावी लिपिः
      • बाली लिपिः
      • जावाई लिपिः
      • बबयिन
      • बतकलिपिः
      • बुहिदलिपिः
      • हनुओनोओ लिपिः
      • तगबन्वा लिपिः
      • सुंदानी लिपिः
      • लोंतारा लिपिः
      • रेजंग लिपिः
    • मोन लिपिः
      • बर्मी लिपिः
      • ओझोपथ
  • कलिङ्गलिपिः
  • भट्टिप्रोलु लिपिः
    • कदम्ब लिपिः
    • कन्नड़ लिपिः
    • तेलुगु लिपिः
    • ताई ले लिपिः
      • नई ताई लुए
    • अहोम लिपिः


आइएएसटी

अस्यां लिप्यां ५२ वर्णाः सन्ति | तेषु १४ स्वराः ३८ व्यञ्जनानि च । अक्षराणां क्रमव्यवस्थायां (विन्यासे) वैज्ञानिकपद्धतिः अनुसृता अस्ति | स्वर-व्यंजन-कोमल-कठोर-अल्पप्राण-महाप्राण-अनुनासिक्य-अन्तस्थ-उष्म इत्यादि वर्गीकरणञ्च वैज्ञानिकं वर्तते । केनचित् मतानुसारेण देवनगरे (काश्यां) उपयुज्यमाना आसीत् इति कारणेन देवनागरी सञ्जाता।

लिपिः

देवनागरी लिप्यां १२ स्वराः ३४ व्यंजनानि च सन्ति । === स्वरः ===

वर्णः“प” इति अक्षरेण सह मात्रा IPA उच्चारणम्"प्" इति अक्षरेण सह उच्चारणम्IAST समतुल्यःअंग्रेज़ी समतुल्यःवर्णनम्
/ ə // pə /ashort or long en:Schwa: as the a in above or agoमध्यभागस्य मध्ये प्रसृतः स्वरः
पा/ α: // pα: /ālong en:Open back unrounded vowel: as the a in fatherदीर्घविवृतः पार्श्वे प्रसृतः स्वरः
पि/ i // pi /ishort en:close front unrounded vowel: as i in bitह्रस्वसंवृतः अग्रे प्रसृतः स्वरः
पी/ i: // pi: /īlong en:close front unrounded vowel: as i in machineदीर्घसंवृतः अग्रे प्रसृतः स्वरः
पु/ u // pu /ushort en:close back rounded vowel: as u in putह्रस्वसंवृत पार्श्वे वर्तुलस्वरः
पू/ u: // pu: /ūlong en:close back rounded vowel: as oo in schoolदीर्घसंवृतः पार्श्वे वर्तुलस्वरः
पे/ e: // pe: /elong en:close-mid front unrounded vowel: as a in game (not a diphthong)दीर्घ-अर्धसंवृतः अग्रे प्रसृतः स्वरः
पै/ æ: // pæ: /ailong en:near-open front unrounded vowel: as a in catदीर्घ-विवृतः अग्रे प्रसृतः स्वरः
पो/ ο: // pο: /olong en:close-mid back rounded vowel: as o in tone (not a diphthong)दीर्घ-अर्धसंवृतः पार्श्वे वर्तुलस्वरः
पौ/ ɔ: // pɔ: /aulong en:open-mid back rounded vowel: as au in caughtदीर्घ-अर्धविवृतः पार्श्वे वर्तुलस्वरः
<none><none>/ ɛ // pɛ /<none>short en:open-mid front unrounded vowel: as e in getह्रस्व-अर्धविवृतः अग्रे प्रसृतः स्वरः

संस्कृत भाषायां द्वि अक्षरयोः युग्म तथा "अ-इ" वा "आ-इ" प्रकारेण उच्चारितो भवति। तथैव "अ-उ" वा "आ-उ" प्रकारेण उच्चारितो भवति।

व्यंजनम्

Plosives / स्पर्श
अल्पप्राणः
अघोषः
महाप्राणः
अघोषः
अल्पप्राणः
घोषः
महाप्राणः
घोषः
नासिक्यः
काण्ठ्यः / kə /
k; English: skip
/ khə /
kh; English: cat
/ gə /
g; English: game
/ gɦə /
gh; Aspirated /g/
/ ŋə /
n; English: ring
तालव्यः / cə / or / tʃə /
ch; English: chat
/ chə / or /tʃhə/
chh; Aspirated /c/
/ ɟə / or / dʒə /
j; English: jam
/ ɟɦə / or / dʒɦə /
jh; Aspirated /ɟ/
/ ɲə /
n; English: finch
मूर्धन्यः / ʈə /
t; American Eng: hurting
/ ʈhə /
th; Aspirated /ʈ/
/ ɖə /
d; American Eng: murder
/ ɖɦə /
dh; Aspirated /ɖ/
/ ɳə /
n; American Eng: hunter
दन्त्यः / t̪ə /
t; Spanish: tomate
/ t̪hə /
th; Aspirated /t̪/
/ d̪ə /
d; Spanish: donde
/ d̪ɦə /
dh; Aspirated /d̪/
/ nə /
n; English: name
ओष्ठ्यः / pə /
p; English: spin
/ phə /
ph; English: pit
/ bə /
b; English: bone
/ bɦə /
bh; Aspirated /b/
/ mə /
m; English: mine
Non-Plosives / स्पर्शरहितः
तालव्यः मूर्धन्यः दन्त्यः/
वर्त्स्यः
कण्ठोष्ठ्यः/
काकल्यः
अन्तस्थः / jə /
y; English: you
/ rə /
r; Scottish Eng: trip
/ lə /
l; English: love
/ ʋə /
v; English: vase
ऊष्मः/
संघर्षी
/ ʃə /
sh; English: ship
/ ʂə /
sh; Retroflex /ʃ/
/ sə /
s; English: same
/ ɦə / or / hə /
h; English home
वर्ण(IPAउच्चारणम्)उदाहरणम्वर्णनम्आंग्लाभाषाया वर्णनम्अशुद्ध-उच्चारणम्
क़ (/ q /)क़त्लअघोष-अलिजिह्वीय-स्पर्शःVoiceless uvular stopक (/ k /)
ख़ (/ x or χ /)ख़ासअघोष-अलिजिह्वीयः काण्ठ्यः संघर्षीVoiceless uvular or velar fricativeख (/ kh /)
ग़ (/ ɣ or ʁ /)ग़ैरघोषः अलिजिह्वीयः काण्ठ्यः संघर्षीVoiced uvular or velar fricativeग (/ g /)
फ़ (/ f /)फ़र्कअघोषः दन्त्यौष्ठ्यः संघर्षीVoiceless labio-dental fricativeफ (/ ph /)
ज़ (/ z /)ज़ालिमघोषः वर्त्स्य संघर्षीVoiced alveolar fricativeज (/ dʒ /)
झ़ (/ ʒ /)टेलेवीझ़नघोषः तालव्यः संघर्षीVoiced palatal fricativeज (/ dʒ /)
थ़ (/ θ /)अथ़्रूअघोषः दन्त्यः संघर्षीVoiceless dental fricativeथ (/ t̪h /)
ड़ (/ ɽ /)पेड़अल्पप्राणः मूर्धन्यः उत्क्षिप्तःUnaspirated retroflex flap-
ढ़ (/ ɽh /)पढ़नामहाप्राणः मूर्धन्यः उत्क्षिप्तःAspirated retroflex flap-


देवनागरीलिप्या संख्याः

देवनागरीसंख्याः अधः लिखिताः सन्ति। :

0123456789


मात्राणां प्रयोगाः

देवनागरी-यूनिकोड

 0123456789ABCDEF
U+090x
U+091x
U+092x
U+093x

संस्कृत परियोजना कार्य

ि
U+094x
U+095x
U+096x
U+097x ॿ
देवनागरी लिप्यां लिखितं घोषणवाक्यम् - मेलबर्न ऑस्ट्रेलिया
वाराणस्यां देवनागरीलिप्या लिखितं विज्ञापनम्

सन्दर्भ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.