लखनौ

स्क्रिप्ट त्रुटि: "Settlement short description" ऐसा कोई मॉड्यूल नहीं है।

लखनौ
महानगरम्
उपरिष्टात्: विधानसभा, बडाइममबादा, अम्बेडकरपार्क
Nickname(s): 
नवाबानां बनगरम्, भारतस्य स्वर्णनगरम्, पूर्वस्य कान्स्टाण्टिनोपल्, शिराज् -ए-हिन्द्
देशः  भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् लखनौमण्डलम्
Government
  Mayor Dinesh Sharma(बिजेपी)
Area
  महानगरम् ३१०.१
Elevation
१२८
Population
(2011)
  महानगरम्
  Rank 8th
  Density २,०११
  Metro
भाषाः
  अधिकृताः हिन्दी, उर्दु
Time zone UTC+5:30 (IST)
पिन्
226 xxx
Telephone code 91-522
Vehicle registration UP-32
Sex ratio 871 /
Website lucknow.nic.in
General Data:

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति लखनौमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति लखनौनगरम्।

लक्ष्मणपुरम् अथवा लखनौनगरम् उत्तरप्रदेशस्य राजधानी अस्‍ति। अत्र बहूनि दर्शनीयानि स्थानानि सन्ति। प्राचीननगरमेतत् औधनवाबवंशीयानां राजधानी आसीत् । अस्मिन् नगरे अनेकानि वास्तुशिल्पानि अपूर्वाणि सन्ति । बारां इमाम्बट (१७८४) स्थले उन्नतानि गोपुराणि सन्ति । अस्मात् विशिष्टभवनात् लखनौनगरस्य दर्शनं कर्तुं शक्यते । महम्मद अलिषह क्रिस्ताब्दे १८३७ वर्षे स्वस्य मृतस्मारकस्थानं निर्मितवान् । ताजमहल् सदृशमेतत् अत्र अनेकानि गोपुराणि कलशानि सन्ति । ६७ मीटर् उन्नतं घटीयन्त्रगोपुरमस्ति । पुरतः चित्रकलासङ्ग्रहालये औधनवाबानां भावचित्राणां सङ्ग्रहः अस्ति । लखनौसमीपे गोमतीनदीतीरे लक्ष्मणतिला , कैसट्बाग् आर्कीयालाजिकल् म्यूसियं, बनारसीबाग्, स्टेट् म्यूसियं , मृगालयः इत्यादीनि दर्शनीयानि स्थानानि सन्ति ।

लक्ष्मणपुरं नगरं आधुनिककाले लखनौ (लखनऊ) नाम्ना प्रसिद्घम्।

अत्रत्यम् इमामबाडा भवनम् अवधशासकै: निर्मितम्।

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.