भारतस्य राष्ट्रियपञ्चाङ्गम्

Calendar structure

भारतस्य राष्ट्रियद्योतकानि
ध्वजः त्रिरङ्गः
चिह्नम् सिंहचतुर्मुखम्
पञ्चाङ्गम् शकपञ्चाङ्गम्
राष्ट्रगानम् जन गण मन
राष्ट्रगीतम् वन्दे मातरम्
पुष्पम् कमलम्
फलम् आम्रम्
नदी गङ्गा
वृक्षः वटवृक्षः
पशुः व्याघ्रः
जलचरप्राणी गङ्गानद्याः डोल्फिन्
कविः रवीन्द्रनाथ ठाकुर
बङ्किमचन्द्र चट्टोपाध्याय
पक्षी मयूरः
नाणकचिह्नम् रूप्यकम्
क्रीडा हॉकी
संस्कृतमासाः कालः आरम्भदिनाङ्कः (Gregorian) उष्णकटिबन्धीयराशिः (Tropical Zodiac)
1 चैत्रः30/31March 22*Aries
2 वैशाखः31April 21Taurus
3 ज्येष्ठः31May 22Gemini
4 आषाढः31June 22Cancer
5 श्रावणः31July 23Leo
6 भाद्रपदः31August 23Virgo
7 आश्विनः30September 23Libra
8 कार्तिकः30October 23Scorpio
9 मार्गशीर्षः30November 22Sagitarius
10 पौषः30December 22Capricorn
11 माघः30January 21Aquarius
12 फाल्गुनः30February 20Pisces
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.