इतिहासः

इति-ह-आस इति इतिहासशब्दः व्याख्यातः । एवमभूत् किलेत्यर्थं प्रकटयति व्युत्पत्त्या । धर्म-अर्थ-काम-मोक्षरूपपुरुषार्थोपदेशयुक्तं, कथाभिस्सहितं पूर्ववृत्तम् इतिहासमुच्यते । अस्मिन् पूर्वेषां राज्ञां वृत्तं वर्णितं भवति । महाभारतमत्रोदाहरणम् ।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

सन्दर्भग्रन्थसूची

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.